B 540-26 Pratyaṅgirāstotra

Manuscript culture infobox

Filmed in: B 540/26
Title: Pratyaṅgirāstotra
Dimensions: 18 x 11.5 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/496
Remarks:

Reel No. B 540/26

Inventory No. 55262

Title Pratyaṅgirāstotra

Remarks

Author Caṇḍograśulapāṇi

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.0 x 11.5 cm

Binding Hole

Folios 6

Lines per Folio 9

Foliation figures on the verso, in the left under the abbreviation pra. ṅgi and in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/496

Manuscript Features

On the cover-leaf is written :
golocakuṃkumena bhūrjapatre likhitvā gaṃdhādibhiḥ saṃpūjya valiṃ datvā kaṃḍebhuje vādhārayet parayaṃtramaṃtrataṃtra abhicārādikān nāśayati vindutrikoṇaṃ ṣaṭkoṇaṃ vasupatreṇa saṃvṛtaṃ
‥pureṇa samāyuktaṃ yaṃtraṃ pratyaṃgirātmakam iti pūjāyaṃtram

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

atha pratyamgirāstotram ||    ||

oṁ adyehetyādiśarūpadravaśāṃtipūrvakāyur ārogyāvāptaye śrīpratyaṃgrāmālāmaṃtrapuṭiam adyārabhya yathākālaparyaṃtaṃ yathāsaṃkhyādāvṛttipāṭhaṃ kariṣye iti ||    || [[ācamya]] || oṁ asya śrīpratyaṃgirāmālāmaṃtrasya bhairava ṛṣir anuṣṭup chandaḥ śrīpratyaṃgirā devatā hūṃ bījaṃ hrīṁ śaktiḥ klīṁ kīlakaṃ mama śatrukṣayārthe jape viniyogaḥ || (fol. 1v1–5)

End

mama śatrūṇāṃ mohya mohaya mama śatrūṇāṃ bhrāmaya bhrāmaya mama śatrūṇāṃ sarvāṇi marmāṇi khakhakhāhi khāhi tiṣṭa tiṣṭa baṃdha vaṃha hana hana amṛte hūṁ phaṭ svāhā ||

yad ramāṃ dhārayed vidyāṃ trisandhyaṃ vāpi yaḥ paṭhet
lopi duḥkhāṃtako devi ripūn hanyān na saṃśayaḥ || 41 ||

sarvato dhārayed vidyāṃ mahābhayavipattiṣu ||
mahābhayeṣu sarveṣu na bhayaṃ vidyate kvacit ||    || (fol. 6v1–4)

Colophon

iti śrīkubjikāmate caṇḍograśūlapāṇivadanavinirgamamahātaṃtre śrīpratyaṃgirāstotram samāptam || (fol. 6v4)

Microfilm Details

Reel No. B 540/26

Date of Filming 08-11-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 31-01-2011