B 540-26 Pratyaṅgirāstotra
Manuscript culture infobox
Filmed in: B 540/26
Title: Pratyaṅgirāstotra
Dimensions: 18 x 11.5 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/496
Remarks:
Reel No. B 540/26
Inventory No. 55262
Title Pratyaṅgirāstotra
Remarks
Author Caṇḍograśulapāṇi
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.0 x 11.5 cm
Binding Hole
Folios 6
Lines per Folio 9
Foliation figures on the verso, in the left under the abbreviation pra. ṅgi and in the right under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/496
Manuscript Features
On the cover-leaf is written :
golocakuṃkumena bhūrjapatre likhitvā gaṃdhādibhiḥ saṃpūjya valiṃ datvā kaṃḍebhuje vādhārayet parayaṃtramaṃtrataṃtra abhicārādikān nāśayati vindutrikoṇaṃ ṣaṭkoṇaṃ vasupatreṇa saṃvṛtaṃ
‥pureṇa samāyuktaṃ yaṃtraṃ pratyaṃgirātmakam iti pūjāyaṃtram
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha pratyamgirāstotram || ||
oṁ adyehetyādiśarūpadravaśāṃtipūrvakāyur ārogyāvāptaye śrīpratyaṃgrāmālāmaṃtrapuṭiam adyārabhya yathākālaparyaṃtaṃ yathāsaṃkhyādāvṛttipāṭhaṃ kariṣye iti || || [[ācamya]] || oṁ asya śrīpratyaṃgirāmālāmaṃtrasya bhairava ṛṣir anuṣṭup chandaḥ śrīpratyaṃgirā devatā hūṃ bījaṃ hrīṁ śaktiḥ klīṁ kīlakaṃ mama śatrukṣayārthe jape viniyogaḥ || (fol. 1v1–5)
End
mama śatrūṇāṃ mohya mohaya mama śatrūṇāṃ bhrāmaya bhrāmaya mama śatrūṇāṃ sarvāṇi marmāṇi khakhakhāhi khāhi tiṣṭa tiṣṭa baṃdha vaṃha hana hana amṛte hūṁ phaṭ svāhā ||
yad ramāṃ dhārayed vidyāṃ trisandhyaṃ vāpi yaḥ paṭhet
lopi duḥkhāṃtako devi ripūn hanyān na saṃśayaḥ || 41 ||
sarvato dhārayed vidyāṃ mahābhayavipattiṣu ||
mahābhayeṣu sarveṣu na bhayaṃ vidyate kvacit || || (fol. 6v1–4)
Colophon
iti śrīkubjikāmate caṇḍograśūlapāṇivadanavinirgamamahātaṃtre śrīpratyaṃgirāstotram samāptam || (fol. 6v4)
Microfilm Details
Reel No. B 540/26
Date of Filming 08-11-1973
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 31-01-2011